Declension table of ?svabhāvajanita

Deva

NeuterSingularDualPlural
Nominativesvabhāvajanitam svabhāvajanite svabhāvajanitāni
Vocativesvabhāvajanita svabhāvajanite svabhāvajanitāni
Accusativesvabhāvajanitam svabhāvajanite svabhāvajanitāni
Instrumentalsvabhāvajanitena svabhāvajanitābhyām svabhāvajanitaiḥ
Dativesvabhāvajanitāya svabhāvajanitābhyām svabhāvajanitebhyaḥ
Ablativesvabhāvajanitāt svabhāvajanitābhyām svabhāvajanitebhyaḥ
Genitivesvabhāvajanitasya svabhāvajanitayoḥ svabhāvajanitānām
Locativesvabhāvajanite svabhāvajanitayoḥ svabhāvajaniteṣu

Compound svabhāvajanita -

Adverb -svabhāvajanitam -svabhāvajanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria