Declension table of svabhāvajanita

Deva

MasculineSingularDualPlural
Nominativesvabhāvajanitaḥ svabhāvajanitau svabhāvajanitāḥ
Vocativesvabhāvajanita svabhāvajanitau svabhāvajanitāḥ
Accusativesvabhāvajanitam svabhāvajanitau svabhāvajanitān
Instrumentalsvabhāvajanitena svabhāvajanitābhyām svabhāvajanitaiḥ
Dativesvabhāvajanitāya svabhāvajanitābhyām svabhāvajanitebhyaḥ
Ablativesvabhāvajanitāt svabhāvajanitābhyām svabhāvajanitebhyaḥ
Genitivesvabhāvajanitasya svabhāvajanitayoḥ svabhāvajanitānām
Locativesvabhāvajanite svabhāvajanitayoḥ svabhāvajaniteṣu

Compound svabhāvajanita -

Adverb -svabhāvajanitam -svabhāvajanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria