Declension table of svabhāvadveṣa

Deva

MasculineSingularDualPlural
Nominativesvabhāvadveṣaḥ svabhāvadveṣau svabhāvadveṣāḥ
Vocativesvabhāvadveṣa svabhāvadveṣau svabhāvadveṣāḥ
Accusativesvabhāvadveṣam svabhāvadveṣau svabhāvadveṣān
Instrumentalsvabhāvadveṣeṇa svabhāvadveṣābhyām svabhāvadveṣaiḥ svabhāvadveṣebhiḥ
Dativesvabhāvadveṣāya svabhāvadveṣābhyām svabhāvadveṣebhyaḥ
Ablativesvabhāvadveṣāt svabhāvadveṣābhyām svabhāvadveṣebhyaḥ
Genitivesvabhāvadveṣasya svabhāvadveṣayoḥ svabhāvadveṣāṇām
Locativesvabhāvadveṣe svabhāvadveṣayoḥ svabhāvadveṣeṣu

Compound svabhāvadveṣa -

Adverb -svabhāvadveṣam -svabhāvadveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria