Declension table of svabhāvadaurjanya

Deva

NeuterSingularDualPlural
Nominativesvabhāvadaurjanyam svabhāvadaurjanye svabhāvadaurjanyāni
Vocativesvabhāvadaurjanya svabhāvadaurjanye svabhāvadaurjanyāni
Accusativesvabhāvadaurjanyam svabhāvadaurjanye svabhāvadaurjanyāni
Instrumentalsvabhāvadaurjanyena svabhāvadaurjanyābhyām svabhāvadaurjanyaiḥ
Dativesvabhāvadaurjanyāya svabhāvadaurjanyābhyām svabhāvadaurjanyebhyaḥ
Ablativesvabhāvadaurjanyāt svabhāvadaurjanyābhyām svabhāvadaurjanyebhyaḥ
Genitivesvabhāvadaurjanyasya svabhāvadaurjanyayoḥ svabhāvadaurjanyānām
Locativesvabhāvadaurjanye svabhāvadaurjanyayoḥ svabhāvadaurjanyeṣu

Compound svabhāvadaurjanya -

Adverb -svabhāvadaurjanyam -svabhāvadaurjanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria