Declension table of svabhāvārthadīpikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | svabhāvārthadīpikā | svabhāvārthadīpike | svabhāvārthadīpikāḥ |
Vocative | svabhāvārthadīpike | svabhāvārthadīpike | svabhāvārthadīpikāḥ |
Accusative | svabhāvārthadīpikām | svabhāvārthadīpike | svabhāvārthadīpikāḥ |
Instrumental | svabhāvārthadīpikayā | svabhāvārthadīpikābhyām | svabhāvārthadīpikābhiḥ |
Dative | svabhāvārthadīpikāyai | svabhāvārthadīpikābhyām | svabhāvārthadīpikābhyaḥ |
Ablative | svabhāvārthadīpikāyāḥ | svabhāvārthadīpikābhyām | svabhāvārthadīpikābhyaḥ |
Genitive | svabhāvārthadīpikāyāḥ | svabhāvārthadīpikayoḥ | svabhāvārthadīpikānām |
Locative | svabhāvārthadīpikāyām | svabhāvārthadīpikayoḥ | svabhāvārthadīpikāsu |