Declension table of ?svabhāvārthadīpikā

Deva

FeminineSingularDualPlural
Nominativesvabhāvārthadīpikā svabhāvārthadīpike svabhāvārthadīpikāḥ
Vocativesvabhāvārthadīpike svabhāvārthadīpike svabhāvārthadīpikāḥ
Accusativesvabhāvārthadīpikām svabhāvārthadīpike svabhāvārthadīpikāḥ
Instrumentalsvabhāvārthadīpikayā svabhāvārthadīpikābhyām svabhāvārthadīpikābhiḥ
Dativesvabhāvārthadīpikāyai svabhāvārthadīpikābhyām svabhāvārthadīpikābhyaḥ
Ablativesvabhāvārthadīpikāyāḥ svabhāvārthadīpikābhyām svabhāvārthadīpikābhyaḥ
Genitivesvabhāvārthadīpikāyāḥ svabhāvārthadīpikayoḥ svabhāvārthadīpikānām
Locativesvabhāvārthadīpikāyām svabhāvārthadīpikayoḥ svabhāvārthadīpikāsu

Adverb -svabhāvārthadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria