Declension table of ?svabdinī

Deva

FeminineSingularDualPlural
Nominativesvabdinī svabdinyau svabdinyaḥ
Vocativesvabdini svabdinyau svabdinyaḥ
Accusativesvabdinīm svabdinyau svabdinīḥ
Instrumentalsvabdinyā svabdinībhyām svabdinībhiḥ
Dativesvabdinyai svabdinībhyām svabdinībhyaḥ
Ablativesvabdinyāḥ svabdinībhyām svabdinībhyaḥ
Genitivesvabdinyāḥ svabdinyoḥ svabdinīnām
Locativesvabdinyām svabdinyoḥ svabdinīṣu

Compound svabdini - svabdinī -

Adverb -svabdini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria