Declension table of ?svabalāśraya

Deva

NeuterSingularDualPlural
Nominativesvabalāśrayam svabalāśraye svabalāśrayāṇi
Vocativesvabalāśraya svabalāśraye svabalāśrayāṇi
Accusativesvabalāśrayam svabalāśraye svabalāśrayāṇi
Instrumentalsvabalāśrayeṇa svabalāśrayābhyām svabalāśrayaiḥ
Dativesvabalāśrayāya svabalāśrayābhyām svabalāśrayebhyaḥ
Ablativesvabalāśrayāt svabalāśrayābhyām svabalāśrayebhyaḥ
Genitivesvabalāśrayasya svabalāśrayayoḥ svabalāśrayāṇām
Locativesvabalāśraye svabalāśrayayoḥ svabalāśrayeṣu

Compound svabalāśraya -

Adverb -svabalāśrayam -svabalāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria