Declension table of ?svabalāśraya

Deva

MasculineSingularDualPlural
Nominativesvabalāśrayaḥ svabalāśrayau svabalāśrayāḥ
Vocativesvabalāśraya svabalāśrayau svabalāśrayāḥ
Accusativesvabalāśrayam svabalāśrayau svabalāśrayān
Instrumentalsvabalāśrayeṇa svabalāśrayābhyām svabalāśrayaiḥ svabalāśrayebhiḥ
Dativesvabalāśrayāya svabalāśrayābhyām svabalāśrayebhyaḥ
Ablativesvabalāśrayāt svabalāśrayābhyām svabalāśrayebhyaḥ
Genitivesvabalāśrayasya svabalāśrayayoḥ svabalāśrayāṇām
Locativesvabalāśraye svabalāśrayayoḥ svabalāśrayeṣu

Compound svabalāśraya -

Adverb -svabalāśrayam -svabalāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria