Declension table of ?svabāhubala

Deva

NeuterSingularDualPlural
Nominativesvabāhubalam svabāhubale svabāhubalāni
Vocativesvabāhubala svabāhubale svabāhubalāni
Accusativesvabāhubalam svabāhubale svabāhubalāni
Instrumentalsvabāhubalena svabāhubalābhyām svabāhubalaiḥ
Dativesvabāhubalāya svabāhubalābhyām svabāhubalebhyaḥ
Ablativesvabāhubalāt svabāhubalābhyām svabāhubalebhyaḥ
Genitivesvabāhubalasya svabāhubalayoḥ svabāhubalānām
Locativesvabāhubale svabāhubalayoḥ svabāhubaleṣu

Compound svabāhubala -

Adverb -svabāhubalam -svabāhubalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria