Declension table of ?svāśu

Deva

NeuterSingularDualPlural
Nominativesvāśu svāśunī svāśūni
Vocativesvāśu svāśunī svāśūni
Accusativesvāśu svāśunī svāśūni
Instrumentalsvāśunā svāśubhyām svāśubhiḥ
Dativesvāśune svāśubhyām svāśubhyaḥ
Ablativesvāśunaḥ svāśubhyām svāśubhyaḥ
Genitivesvāśunaḥ svāśunoḥ svāśūnām
Locativesvāśuni svāśunoḥ svāśuṣu

Compound svāśu -

Adverb -svāśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria