Declension table of ?svāśrita

Deva

MasculineSingularDualPlural
Nominativesvāśritaḥ svāśritau svāśritāḥ
Vocativesvāśrita svāśritau svāśritāḥ
Accusativesvāśritam svāśritau svāśritān
Instrumentalsvāśritena svāśritābhyām svāśritaiḥ svāśritebhiḥ
Dativesvāśritāya svāśritābhyām svāśritebhyaḥ
Ablativesvāśritāt svāśritābhyām svāśritebhyaḥ
Genitivesvāśritasya svāśritayoḥ svāśritānām
Locativesvāśrite svāśritayoḥ svāśriteṣu

Compound svāśrita -

Adverb -svāśritam -svāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria