Declension table of ?svāyudha

Deva

NeuterSingularDualPlural
Nominativesvāyudham svāyudhe svāyudhāni
Vocativesvāyudha svāyudhe svāyudhāni
Accusativesvāyudham svāyudhe svāyudhāni
Instrumentalsvāyudhena svāyudhābhyām svāyudhaiḥ
Dativesvāyudhāya svāyudhābhyām svāyudhebhyaḥ
Ablativesvāyudhāt svāyudhābhyām svāyudhebhyaḥ
Genitivesvāyudhasya svāyudhayoḥ svāyudhānām
Locativesvāyudhe svāyudhayoḥ svāyudheṣu

Compound svāyudha -

Adverb -svāyudham -svāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria