Declension table of ?svāyudha

Deva

MasculineSingularDualPlural
Nominativesvāyudhaḥ svāyudhau svāyudhāḥ
Vocativesvāyudha svāyudhau svāyudhāḥ
Accusativesvāyudham svāyudhau svāyudhān
Instrumentalsvāyudhena svāyudhābhyām svāyudhaiḥ svāyudhebhiḥ
Dativesvāyudhāya svāyudhābhyām svāyudhebhyaḥ
Ablativesvāyudhāt svāyudhābhyām svāyudhebhyaḥ
Genitivesvāyudhasya svāyudhayoḥ svāyudhānām
Locativesvāyudhe svāyudhayoḥ svāyudheṣu

Compound svāyudha -

Adverb -svāyudham -svāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria