Declension table of ?svāyu

Deva

NeuterSingularDualPlural
Nominativesvāyu svāyunī svāyūni
Vocativesvāyu svāyunī svāyūni
Accusativesvāyu svāyunī svāyūni
Instrumentalsvāyunā svāyubhyām svāyubhiḥ
Dativesvāyune svāyubhyām svāyubhyaḥ
Ablativesvāyunaḥ svāyubhyām svāyubhyaḥ
Genitivesvāyunaḥ svāyunoḥ svāyūnām
Locativesvāyuni svāyunoḥ svāyuṣu

Compound svāyu -

Adverb -svāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria