Declension table of ?svāyoga

Deva

MasculineSingularDualPlural
Nominativesvāyogaḥ svāyogau svāyogāḥ
Vocativesvāyoga svāyogau svāyogāḥ
Accusativesvāyogam svāyogau svāyogān
Instrumentalsvāyogena svāyogābhyām svāyogaiḥ svāyogebhiḥ
Dativesvāyogāya svāyogābhyām svāyogebhyaḥ
Ablativesvāyogāt svāyogābhyām svāyogebhyaḥ
Genitivesvāyogasya svāyogayoḥ svāyogānām
Locativesvāyoge svāyogayoḥ svāyogeṣu

Compound svāyoga -

Adverb -svāyogam -svāyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria