Declension table of ?svāyattatva

Deva

NeuterSingularDualPlural
Nominativesvāyattatvam svāyattatve svāyattatvāni
Vocativesvāyattatva svāyattatve svāyattatvāni
Accusativesvāyattatvam svāyattatve svāyattatvāni
Instrumentalsvāyattatvena svāyattatvābhyām svāyattatvaiḥ
Dativesvāyattatvāya svāyattatvābhyām svāyattatvebhyaḥ
Ablativesvāyattatvāt svāyattatvābhyām svāyattatvebhyaḥ
Genitivesvāyattatvasya svāyattatvayoḥ svāyattatvānām
Locativesvāyattatve svāyattatvayoḥ svāyattatveṣu

Compound svāyattatva -

Adverb -svāyattatvam -svāyattatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria