Declension table of ?svāyattā

Deva

FeminineSingularDualPlural
Nominativesvāyattā svāyatte svāyattāḥ
Vocativesvāyatte svāyatte svāyattāḥ
Accusativesvāyattām svāyatte svāyattāḥ
Instrumentalsvāyattayā svāyattābhyām svāyattābhiḥ
Dativesvāyattāyai svāyattābhyām svāyattābhyaḥ
Ablativesvāyattāyāḥ svāyattābhyām svāyattābhyaḥ
Genitivesvāyattāyāḥ svāyattayoḥ svāyattānām
Locativesvāyattāyām svāyattayoḥ svāyattāsu

Adverb -svāyattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria