Declension table of ?svāyasa

Deva

MasculineSingularDualPlural
Nominativesvāyasaḥ svāyasau svāyasāḥ
Vocativesvāyasa svāyasau svāyasāḥ
Accusativesvāyasam svāyasau svāyasān
Instrumentalsvāyasena svāyasābhyām svāyasaiḥ svāyasebhiḥ
Dativesvāyasāya svāyasābhyām svāyasebhyaḥ
Ablativesvāyasāt svāyasābhyām svāyasebhyaḥ
Genitivesvāyasasya svāyasayoḥ svāyasānām
Locativesvāyase svāyasayoḥ svāyaseṣu

Compound svāyasa -

Adverb -svāyasam -svāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria