Declension table of ?svāveśā

Deva

FeminineSingularDualPlural
Nominativesvāveśā svāveśe svāveśāḥ
Vocativesvāveśe svāveśe svāveśāḥ
Accusativesvāveśām svāveśe svāveśāḥ
Instrumentalsvāveśayā svāveśābhyām svāveśābhiḥ
Dativesvāveśāyai svāveśābhyām svāveśābhyaḥ
Ablativesvāveśāyāḥ svāveśābhyām svāveśābhyaḥ
Genitivesvāveśāyāḥ svāveśayoḥ svāveśānām
Locativesvāveśāyām svāveśayoḥ svāveśāsu

Adverb -svāveśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria