Declension table of ?svāveśa

Deva

NeuterSingularDualPlural
Nominativesvāveśam svāveśe svāveśāni
Vocativesvāveśa svāveśe svāveśāni
Accusativesvāveśam svāveśe svāveśāni
Instrumentalsvāveśena svāveśābhyām svāveśaiḥ
Dativesvāveśāya svāveśābhyām svāveśebhyaḥ
Ablativesvāveśāt svāveśābhyām svāveśebhyaḥ
Genitivesvāveśasya svāveśayoḥ svāveśānām
Locativesvāveśe svāveśayoḥ svāveśeṣu

Compound svāveśa -

Adverb -svāveśam -svāveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria