Declension table of ?svāveśa

Deva

MasculineSingularDualPlural
Nominativesvāveśaḥ svāveśau svāveśāḥ
Vocativesvāveśa svāveśau svāveśāḥ
Accusativesvāveśam svāveśau svāveśān
Instrumentalsvāveśena svāveśābhyām svāveśaiḥ svāveśebhiḥ
Dativesvāveśāya svāveśābhyām svāveśebhyaḥ
Ablativesvāveśāt svāveśābhyām svāveśebhyaḥ
Genitivesvāveśasya svāveśayoḥ svāveśānām
Locativesvāveśe svāveśayoḥ svāveśeṣu

Compound svāveśa -

Adverb -svāveśam -svāveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria