Declension table of ?svāvaśya

Deva

NeuterSingularDualPlural
Nominativesvāvaśyam svāvaśye svāvaśyāni
Vocativesvāvaśya svāvaśye svāvaśyāni
Accusativesvāvaśyam svāvaśye svāvaśyāni
Instrumentalsvāvaśyena svāvaśyābhyām svāvaśyaiḥ
Dativesvāvaśyāya svāvaśyābhyām svāvaśyebhyaḥ
Ablativesvāvaśyāt svāvaśyābhyām svāvaśyebhyaḥ
Genitivesvāvaśyasya svāvaśyayoḥ svāvaśyānām
Locativesvāvaśye svāvaśyayoḥ svāvaśyeṣu

Compound svāvaśya -

Adverb -svāvaśyam -svāvaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria