Declension table of ?svāvṛtā

Deva

FeminineSingularDualPlural
Nominativesvāvṛtā svāvṛte svāvṛtāḥ
Vocativesvāvṛte svāvṛte svāvṛtāḥ
Accusativesvāvṛtām svāvṛte svāvṛtāḥ
Instrumentalsvāvṛtayā svāvṛtābhyām svāvṛtābhiḥ
Dativesvāvṛtāyai svāvṛtābhyām svāvṛtābhyaḥ
Ablativesvāvṛtāyāḥ svāvṛtābhyām svāvṛtābhyaḥ
Genitivesvāvṛtāyāḥ svāvṛtayoḥ svāvṛtānām
Locativesvāvṛtāyām svāvṛtayoḥ svāvṛtāsu

Adverb -svāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria