Declension table of ?svātmībhāva

Deva

MasculineSingularDualPlural
Nominativesvātmībhāvaḥ svātmībhāvau svātmībhāvāḥ
Vocativesvātmībhāva svātmībhāvau svātmībhāvāḥ
Accusativesvātmībhāvam svātmībhāvau svātmībhāvān
Instrumentalsvātmībhāvena svātmībhāvābhyām svātmībhāvaiḥ svātmībhāvebhiḥ
Dativesvātmībhāvāya svātmībhāvābhyām svātmībhāvebhyaḥ
Ablativesvātmībhāvāt svātmībhāvābhyām svātmībhāvebhyaḥ
Genitivesvātmībhāvasya svātmībhāvayoḥ svātmībhāvānām
Locativesvātmībhāve svātmībhāvayoḥ svātmībhāveṣu

Compound svātmībhāva -

Adverb -svātmībhāvam -svātmībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria