Declension table of ?svātmaprayogapradīpikā

Deva

FeminineSingularDualPlural
Nominativesvātmaprayogapradīpikā svātmaprayogapradīpike svātmaprayogapradīpikāḥ
Vocativesvātmaprayogapradīpike svātmaprayogapradīpike svātmaprayogapradīpikāḥ
Accusativesvātmaprayogapradīpikām svātmaprayogapradīpike svātmaprayogapradīpikāḥ
Instrumentalsvātmaprayogapradīpikayā svātmaprayogapradīpikābhyām svātmaprayogapradīpikābhiḥ
Dativesvātmaprayogapradīpikāyai svātmaprayogapradīpikābhyām svātmaprayogapradīpikābhyaḥ
Ablativesvātmaprayogapradīpikāyāḥ svātmaprayogapradīpikābhyām svātmaprayogapradīpikābhyaḥ
Genitivesvātmaprayogapradīpikāyāḥ svātmaprayogapradīpikayoḥ svātmaprayogapradīpikānām
Locativesvātmaprayogapradīpikāyām svātmaprayogapradīpikayoḥ svātmaprayogapradīpikāsu

Adverb -svātmaprayogapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria