Declension table of ?svātmānurūpaṇa

Deva

NeuterSingularDualPlural
Nominativesvātmānurūpaṇam svātmānurūpaṇe svātmānurūpaṇāni
Vocativesvātmānurūpaṇa svātmānurūpaṇe svātmānurūpaṇāni
Accusativesvātmānurūpaṇam svātmānurūpaṇe svātmānurūpaṇāni
Instrumentalsvātmānurūpaṇena svātmānurūpaṇābhyām svātmānurūpaṇaiḥ
Dativesvātmānurūpaṇāya svātmānurūpaṇābhyām svātmānurūpaṇebhyaḥ
Ablativesvātmānurūpaṇāt svātmānurūpaṇābhyām svātmānurūpaṇebhyaḥ
Genitivesvātmānurūpaṇasya svātmānurūpaṇayoḥ svātmānurūpaṇānām
Locativesvātmānurūpaṇe svātmānurūpaṇayoḥ svātmānurūpaṇeṣu

Compound svātmānurūpaṇa -

Adverb -svātmānurūpaṇam -svātmānurūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria