Declension table of ?svātmānubodha

Deva

MasculineSingularDualPlural
Nominativesvātmānubodhaḥ svātmānubodhau svātmānubodhāḥ
Vocativesvātmānubodha svātmānubodhau svātmānubodhāḥ
Accusativesvātmānubodham svātmānubodhau svātmānubodhān
Instrumentalsvātmānubodhena svātmānubodhābhyām svātmānubodhaiḥ svātmānubodhebhiḥ
Dativesvātmānubodhāya svātmānubodhābhyām svātmānubodhebhyaḥ
Ablativesvātmānubodhāt svātmānubodhābhyām svātmānubodhebhyaḥ
Genitivesvātmānubodhasya svātmānubodhayoḥ svātmānubodhānām
Locativesvātmānubodhe svātmānubodhayoḥ svātmānubodheṣu

Compound svātmānubodha -

Adverb -svātmānubodham -svātmānubodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria