Declension table of ?svātmānandaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesvātmānandaprakaraṇam svātmānandaprakaraṇe svātmānandaprakaraṇāni
Vocativesvātmānandaprakaraṇa svātmānandaprakaraṇe svātmānandaprakaraṇāni
Accusativesvātmānandaprakaraṇam svātmānandaprakaraṇe svātmānandaprakaraṇāni
Instrumentalsvātmānandaprakaraṇena svātmānandaprakaraṇābhyām svātmānandaprakaraṇaiḥ
Dativesvātmānandaprakaraṇāya svātmānandaprakaraṇābhyām svātmānandaprakaraṇebhyaḥ
Ablativesvātmānandaprakaraṇāt svātmānandaprakaraṇābhyām svātmānandaprakaraṇebhyaḥ
Genitivesvātmānandaprakaraṇasya svātmānandaprakaraṇayoḥ svātmānandaprakaraṇānām
Locativesvātmānandaprakaraṇe svātmānandaprakaraṇayoḥ svātmānandaprakaraṇeṣu

Compound svātmānandaprakaraṇa -

Adverb -svātmānandaprakaraṇam -svātmānandaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria