Declension table of ?svātmānandaprakāśa

Deva

MasculineSingularDualPlural
Nominativesvātmānandaprakāśaḥ svātmānandaprakāśau svātmānandaprakāśāḥ
Vocativesvātmānandaprakāśa svātmānandaprakāśau svātmānandaprakāśāḥ
Accusativesvātmānandaprakāśam svātmānandaprakāśau svātmānandaprakāśān
Instrumentalsvātmānandaprakāśena svātmānandaprakāśābhyām svātmānandaprakāśaiḥ svātmānandaprakāśebhiḥ
Dativesvātmānandaprakāśāya svātmānandaprakāśābhyām svātmānandaprakāśebhyaḥ
Ablativesvātmānandaprakāśāt svātmānandaprakāśābhyām svātmānandaprakāśebhyaḥ
Genitivesvātmānandaprakāśasya svātmānandaprakāśayoḥ svātmānandaprakāśānām
Locativesvātmānandaprakāśe svātmānandaprakāśayoḥ svātmānandaprakāśeṣu

Compound svātmānandaprakāśa -

Adverb -svātmānandaprakāśam -svātmānandaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria