Declension table of ?svātimukhā

Deva

FeminineSingularDualPlural
Nominativesvātimukhā svātimukhe svātimukhāḥ
Vocativesvātimukhe svātimukhe svātimukhāḥ
Accusativesvātimukhām svātimukhe svātimukhāḥ
Instrumentalsvātimukhayā svātimukhābhyām svātimukhābhiḥ
Dativesvātimukhāyai svātimukhābhyām svātimukhābhyaḥ
Ablativesvātimukhāyāḥ svātimukhābhyām svātimukhābhyaḥ
Genitivesvātimukhāyāḥ svātimukhayoḥ svātimukhānām
Locativesvātimukhāyām svātimukhayoḥ svātimukhāsu

Adverb -svātimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria