Declension table of ?svātikarṇa

Deva

MasculineSingularDualPlural
Nominativesvātikarṇaḥ svātikarṇau svātikarṇāḥ
Vocativesvātikarṇa svātikarṇau svātikarṇāḥ
Accusativesvātikarṇam svātikarṇau svātikarṇān
Instrumentalsvātikarṇena svātikarṇābhyām svātikarṇaiḥ svātikarṇebhiḥ
Dativesvātikarṇāya svātikarṇābhyām svātikarṇebhyaḥ
Ablativesvātikarṇāt svātikarṇābhyām svātikarṇebhyaḥ
Genitivesvātikarṇasya svātikarṇayoḥ svātikarṇānām
Locativesvātikarṇe svātikarṇayoḥ svātikarṇeṣu

Compound svātikarṇa -

Adverb -svātikarṇam -svātikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria