Declension table of svāti

Deva

MasculineSingularDualPlural
Nominativesvātiḥ svātī svātayaḥ
Vocativesvāte svātī svātayaḥ
Accusativesvātim svātī svātīn
Instrumentalsvātinā svātibhyām svātibhiḥ
Dativesvātaye svātibhyām svātibhyaḥ
Ablativesvāteḥ svātibhyām svātibhyaḥ
Genitivesvāteḥ svātyoḥ svātīnām
Locativesvātau svātyoḥ svātiṣu

Compound svāti -

Adverb -svāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria