Declension table of ?svātata

Deva

NeuterSingularDualPlural
Nominativesvātatam svātate svātatāni
Vocativesvātata svātate svātatāni
Accusativesvātatam svātate svātatāni
Instrumentalsvātatena svātatābhyām svātataiḥ
Dativesvātatāya svātatābhyām svātatebhyaḥ
Ablativesvātatāt svātatābhyām svātatebhyaḥ
Genitivesvātatasya svātatayoḥ svātatānām
Locativesvātate svātatayoḥ svātateṣu

Compound svātata -

Adverb -svātatam -svātatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria