Declension table of ?svātata

Deva

MasculineSingularDualPlural
Nominativesvātataḥ svātatau svātatāḥ
Vocativesvātata svātatau svātatāḥ
Accusativesvātatam svātatau svātatān
Instrumentalsvātatena svātatābhyām svātataiḥ svātatebhiḥ
Dativesvātatāya svātatābhyām svātatebhyaḥ
Ablativesvātatāt svātatābhyām svātatebhyaḥ
Genitivesvātatasya svātatayoḥ svātatānām
Locativesvātate svātatayoḥ svātateṣu

Compound svātata -

Adverb -svātatam -svātatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria