Declension table of ?svāstara

Deva

MasculineSingularDualPlural
Nominativesvāstaraḥ svāstarau svāstarāḥ
Vocativesvāstara svāstarau svāstarāḥ
Accusativesvāstaram svāstarau svāstarān
Instrumentalsvāstareṇa svāstarābhyām svāstaraiḥ svāstarebhiḥ
Dativesvāstarāya svāstarābhyām svāstarebhyaḥ
Ablativesvāstarāt svāstarābhyām svāstarebhyaḥ
Genitivesvāstarasya svāstarayoḥ svāstarāṇām
Locativesvāstare svāstarayoḥ svāstareṣu

Compound svāstara -

Adverb -svāstaram -svāstarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria