Declension table of ?svāsana

Deva

NeuterSingularDualPlural
Nominativesvāsanam svāsane svāsanāni
Vocativesvāsana svāsane svāsanāni
Accusativesvāsanam svāsane svāsanāni
Instrumentalsvāsanena svāsanābhyām svāsanaiḥ
Dativesvāsanāya svāsanābhyām svāsanebhyaḥ
Ablativesvāsanāt svāsanābhyām svāsanebhyaḥ
Genitivesvāsanasya svāsanayoḥ svāsanānām
Locativesvāsane svāsanayoḥ svāsaneṣu

Compound svāsana -

Adverb -svāsanam -svāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria