Declension table of ?svāsada

Deva

NeuterSingularDualPlural
Nominativesvāsadam svāsade svāsadāni
Vocativesvāsada svāsade svāsadāni
Accusativesvāsadam svāsade svāsadāni
Instrumentalsvāsadena svāsadābhyām svāsadaiḥ
Dativesvāsadāya svāsadābhyām svāsadebhyaḥ
Ablativesvāsadāt svāsadābhyām svāsadebhyaḥ
Genitivesvāsadasya svāsadayoḥ svāsadānām
Locativesvāsade svāsadayoḥ svāsadeṣu

Compound svāsada -

Adverb -svāsadam -svāsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria