Declension table of ?svārthasiddhi

Deva

FeminineSingularDualPlural
Nominativesvārthasiddhiḥ svārthasiddhī svārthasiddhayaḥ
Vocativesvārthasiddhe svārthasiddhī svārthasiddhayaḥ
Accusativesvārthasiddhim svārthasiddhī svārthasiddhīḥ
Instrumentalsvārthasiddhyā svārthasiddhibhyām svārthasiddhibhiḥ
Dativesvārthasiddhyai svārthasiddhaye svārthasiddhibhyām svārthasiddhibhyaḥ
Ablativesvārthasiddhyāḥ svārthasiddheḥ svārthasiddhibhyām svārthasiddhibhyaḥ
Genitivesvārthasiddhyāḥ svārthasiddheḥ svārthasiddhyoḥ svārthasiddhīnām
Locativesvārthasiddhyām svārthasiddhau svārthasiddhyoḥ svārthasiddhiṣu

Compound svārthasiddhi -

Adverb -svārthasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria