Declension table of ?svārthasādhanatatparā

Deva

FeminineSingularDualPlural
Nominativesvārthasādhanatatparā svārthasādhanatatpare svārthasādhanatatparāḥ
Vocativesvārthasādhanatatpare svārthasādhanatatpare svārthasādhanatatparāḥ
Accusativesvārthasādhanatatparām svārthasādhanatatpare svārthasādhanatatparāḥ
Instrumentalsvārthasādhanatatparayā svārthasādhanatatparābhyām svārthasādhanatatparābhiḥ
Dativesvārthasādhanatatparāyai svārthasādhanatatparābhyām svārthasādhanatatparābhyaḥ
Ablativesvārthasādhanatatparāyāḥ svārthasādhanatatparābhyām svārthasādhanatatparābhyaḥ
Genitivesvārthasādhanatatparāyāḥ svārthasādhanatatparayoḥ svārthasādhanatatparāṇām
Locativesvārthasādhanatatparāyām svārthasādhanatatparayoḥ svārthasādhanatatparāsu

Adverb -svārthasādhanatatparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria