Declension table of ?svārthasādhanatatpara

Deva

NeuterSingularDualPlural
Nominativesvārthasādhanatatparam svārthasādhanatatpare svārthasādhanatatparāṇi
Vocativesvārthasādhanatatpara svārthasādhanatatpare svārthasādhanatatparāṇi
Accusativesvārthasādhanatatparam svārthasādhanatatpare svārthasādhanatatparāṇi
Instrumentalsvārthasādhanatatpareṇa svārthasādhanatatparābhyām svārthasādhanatatparaiḥ
Dativesvārthasādhanatatparāya svārthasādhanatatparābhyām svārthasādhanatatparebhyaḥ
Ablativesvārthasādhanatatparāt svārthasādhanatatparābhyām svārthasādhanatatparebhyaḥ
Genitivesvārthasādhanatatparasya svārthasādhanatatparayoḥ svārthasādhanatatparāṇām
Locativesvārthasādhanatatpare svārthasādhanatatparayoḥ svārthasādhanatatpareṣu

Compound svārthasādhanatatpara -

Adverb -svārthasādhanatatparam -svārthasādhanatatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria