Declension table of ?svārthasādhanatatpara

Deva

MasculineSingularDualPlural
Nominativesvārthasādhanatatparaḥ svārthasādhanatatparau svārthasādhanatatparāḥ
Vocativesvārthasādhanatatpara svārthasādhanatatparau svārthasādhanatatparāḥ
Accusativesvārthasādhanatatparam svārthasādhanatatparau svārthasādhanatatparān
Instrumentalsvārthasādhanatatpareṇa svārthasādhanatatparābhyām svārthasādhanatatparaiḥ svārthasādhanatatparebhiḥ
Dativesvārthasādhanatatparāya svārthasādhanatatparābhyām svārthasādhanatatparebhyaḥ
Ablativesvārthasādhanatatparāt svārthasādhanatatparābhyām svārthasādhanatatparebhyaḥ
Genitivesvārthasādhanatatparasya svārthasādhanatatparayoḥ svārthasādhanatatparāṇām
Locativesvārthasādhanatatpare svārthasādhanatatparayoḥ svārthasādhanatatpareṣu

Compound svārthasādhanatatpara -

Adverb -svārthasādhanatatparam -svārthasādhanatatparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria