Declension table of ?svārthasādhakā

Deva

FeminineSingularDualPlural
Nominativesvārthasādhakā svārthasādhake svārthasādhakāḥ
Vocativesvārthasādhake svārthasādhake svārthasādhakāḥ
Accusativesvārthasādhakām svārthasādhake svārthasādhakāḥ
Instrumentalsvārthasādhakayā svārthasādhakābhyām svārthasādhakābhiḥ
Dativesvārthasādhakāyai svārthasādhakābhyām svārthasādhakābhyaḥ
Ablativesvārthasādhakāyāḥ svārthasādhakābhyām svārthasādhakābhyaḥ
Genitivesvārthasādhakāyāḥ svārthasādhakayoḥ svārthasādhakānām
Locativesvārthasādhakāyām svārthasādhakayoḥ svārthasādhakāsu

Adverb -svārthasādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria