Declension table of ?svārthaparatā

Deva

FeminineSingularDualPlural
Nominativesvārthaparatā svārthaparate svārthaparatāḥ
Vocativesvārthaparate svārthaparate svārthaparatāḥ
Accusativesvārthaparatām svārthaparate svārthaparatāḥ
Instrumentalsvārthaparatayā svārthaparatābhyām svārthaparatābhiḥ
Dativesvārthaparatāyai svārthaparatābhyām svārthaparatābhyaḥ
Ablativesvārthaparatāyāḥ svārthaparatābhyām svārthaparatābhyaḥ
Genitivesvārthaparatāyāḥ svārthaparatayoḥ svārthaparatānām
Locativesvārthaparatāyām svārthaparatayoḥ svārthaparatāsu

Adverb -svārthaparatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria