Declension table of ?svārthaparāyaṇā

Deva

FeminineSingularDualPlural
Nominativesvārthaparāyaṇā svārthaparāyaṇe svārthaparāyaṇāḥ
Vocativesvārthaparāyaṇe svārthaparāyaṇe svārthaparāyaṇāḥ
Accusativesvārthaparāyaṇām svārthaparāyaṇe svārthaparāyaṇāḥ
Instrumentalsvārthaparāyaṇayā svārthaparāyaṇābhyām svārthaparāyaṇābhiḥ
Dativesvārthaparāyaṇāyai svārthaparāyaṇābhyām svārthaparāyaṇābhyaḥ
Ablativesvārthaparāyaṇāyāḥ svārthaparāyaṇābhyām svārthaparāyaṇābhyaḥ
Genitivesvārthaparāyaṇāyāḥ svārthaparāyaṇayoḥ svārthaparāyaṇānām
Locativesvārthaparāyaṇāyām svārthaparāyaṇayoḥ svārthaparāyaṇāsu

Adverb -svārthaparāyaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria