Declension table of ?svārthaparāyaṇa

Deva

NeuterSingularDualPlural
Nominativesvārthaparāyaṇam svārthaparāyaṇe svārthaparāyaṇāni
Vocativesvārthaparāyaṇa svārthaparāyaṇe svārthaparāyaṇāni
Accusativesvārthaparāyaṇam svārthaparāyaṇe svārthaparāyaṇāni
Instrumentalsvārthaparāyaṇena svārthaparāyaṇābhyām svārthaparāyaṇaiḥ
Dativesvārthaparāyaṇāya svārthaparāyaṇābhyām svārthaparāyaṇebhyaḥ
Ablativesvārthaparāyaṇāt svārthaparāyaṇābhyām svārthaparāyaṇebhyaḥ
Genitivesvārthaparāyaṇasya svārthaparāyaṇayoḥ svārthaparāyaṇānām
Locativesvārthaparāyaṇe svārthaparāyaṇayoḥ svārthaparāyaṇeṣu

Compound svārthaparāyaṇa -

Adverb -svārthaparāyaṇam -svārthaparāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria