Declension table of ?svārthaparā

Deva

FeminineSingularDualPlural
Nominativesvārthaparā svārthapare svārthaparāḥ
Vocativesvārthapare svārthapare svārthaparāḥ
Accusativesvārthaparām svārthapare svārthaparāḥ
Instrumentalsvārthaparayā svārthaparābhyām svārthaparābhiḥ
Dativesvārthaparāyai svārthaparābhyām svārthaparābhyaḥ
Ablativesvārthaparāyāḥ svārthaparābhyām svārthaparābhyaḥ
Genitivesvārthaparāyāḥ svārthaparayoḥ svārthaparāṇām
Locativesvārthaparāyām svārthaparayoḥ svārthaparāsu

Adverb -svārthaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria