Declension table of ?svārthapara

Deva

NeuterSingularDualPlural
Nominativesvārthaparam svārthapare svārthaparāṇi
Vocativesvārthapara svārthapare svārthaparāṇi
Accusativesvārthaparam svārthapare svārthaparāṇi
Instrumentalsvārthapareṇa svārthaparābhyām svārthaparaiḥ
Dativesvārthaparāya svārthaparābhyām svārthaparebhyaḥ
Ablativesvārthaparāt svārthaparābhyām svārthaparebhyaḥ
Genitivesvārthaparasya svārthaparayoḥ svārthaparāṇām
Locativesvārthapare svārthaparayoḥ svārthapareṣu

Compound svārthapara -

Adverb -svārthaparam -svārthaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria