Declension table of svārthapara

Deva

MasculineSingularDualPlural
Nominativesvārthaparaḥ svārthaparau svārthaparāḥ
Vocativesvārthapara svārthaparau svārthaparāḥ
Accusativesvārthaparam svārthaparau svārthaparān
Instrumentalsvārthapareṇa svārthaparābhyām svārthaparaiḥ
Dativesvārthaparāya svārthaparābhyām svārthaparebhyaḥ
Ablativesvārthaparāt svārthaparābhyām svārthaparebhyaḥ
Genitivesvārthaparasya svārthaparayoḥ svārthaparāṇām
Locativesvārthapare svārthaparayoḥ svārthapareṣu

Compound svārthapara -

Adverb -svārthaparam -svārthaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria