Declension table of ?svārthapaṇḍita

Deva

NeuterSingularDualPlural
Nominativesvārthapaṇḍitam svārthapaṇḍite svārthapaṇḍitāni
Vocativesvārthapaṇḍita svārthapaṇḍite svārthapaṇḍitāni
Accusativesvārthapaṇḍitam svārthapaṇḍite svārthapaṇḍitāni
Instrumentalsvārthapaṇḍitena svārthapaṇḍitābhyām svārthapaṇḍitaiḥ
Dativesvārthapaṇḍitāya svārthapaṇḍitābhyām svārthapaṇḍitebhyaḥ
Ablativesvārthapaṇḍitāt svārthapaṇḍitābhyām svārthapaṇḍitebhyaḥ
Genitivesvārthapaṇḍitasya svārthapaṇḍitayoḥ svārthapaṇḍitānām
Locativesvārthapaṇḍite svārthapaṇḍitayoḥ svārthapaṇḍiteṣu

Compound svārthapaṇḍita -

Adverb -svārthapaṇḍitam -svārthapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria