Declension table of ?svārthalipsu

Deva

NeuterSingularDualPlural
Nominativesvārthalipsu svārthalipsunī svārthalipsūni
Vocativesvārthalipsu svārthalipsunī svārthalipsūni
Accusativesvārthalipsu svārthalipsunī svārthalipsūni
Instrumentalsvārthalipsunā svārthalipsubhyām svārthalipsubhiḥ
Dativesvārthalipsune svārthalipsubhyām svārthalipsubhyaḥ
Ablativesvārthalipsunaḥ svārthalipsubhyām svārthalipsubhyaḥ
Genitivesvārthalipsunaḥ svārthalipsunoḥ svārthalipsūnām
Locativesvārthalipsuni svārthalipsunoḥ svārthalipsuṣu

Compound svārthalipsu -

Adverb -svārthalipsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria